A 979-25 Trailokyamohananāmatārākavaca
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 979/25
Title: Trailokyamohananāmatārākavaca
Dimensions: 23.1 x 11.9 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: ŚS 1806
Acc No.: NAK 3/559
Remarks:
Reel No. A 979-25 Inventory No. 78067
Title Trailokyamohananāmatārākavaca
Remarks ascribed to Tārākalpa of Bhairavatantra
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devanagari
Material Nepali loose paper
State complete
Size 23.1 x 11.9 cm
Binding Hole none
Folios 3
Lines per Folio 9–10
Foliation figures in the upper left and the lower right margins of the verso
Scribe Kṛṣṇadattopādhyāya Bhaṭṭarai
Date of Copying ŚŚ 1806
Place of Deposit NAK
Accession No. 3/559
Manuscript Features
Excerpts
Beginning
śrī || devyuvāca ||
tārāpūjāśrutānātha vidyāś ca sakalāstavaṃ ||
sāṃprataṃ śrotum ikṣāmi kavacaṃ maṃtravigraham || 1 ||
trailokyaṃ mohanaṃ nāma sarvāpadvinivāraṇaṃ ||
puraivaṃ sūcitaṃ nātha kripayā me prakāśayaḥ (!) || 2 ||
bhairava uvāca ||
devadānavavidyādṛkpūjite prāṇavallabhe ||
traklokyamohanaṃ nāma kavacaṃ śrūyatāṃ mama || 3 || (fol. 1v1–4)
End
puṣpaṃjalyāṣṭakaṃ datvā mūlenaivaṃ paṭhet sakṛt ||
pañcavarṣasahasrāṇāṃ pūjāyā (!) phalam āpnuyāt || 34 ||
bhūrjye vilikhya guṭikāṃ svarṇesthaṃ dhārayed yadi ||
puruṣo dakṣiṇe bāhau yoṣitā vāmatat sadā || 35 ||
sarvasiddhiyuto nityaṃ vicared bhairavo yathā ||
tadgātram prāpya śastraṇi brahmāstrādini (!) bhairavī || 36 ||
mālyāni kusumāny evaṃ bhavaṃti sukhadāni ca ||
tasya gehe sthitā lakṣmīr vāṇī vaktre sthiraṃ dhruvaḥ || 37 ||
idaṃ kacasam ajñātvā tārā yo bhajate sadā ||
alpāyunirdhano mūrṣo (!) na bhavetyeva saṃśayaḥ || 38 || (fol. 3v7)
Colophon
iti bhairavataṃtre tārākalpe trailokyamohanaṃ nāma tārākavacaṃ śubhaṃ ||
śrīśāke 1806 śrījyotirvidakṛṣṇadattopādhyābhaṭṭarāihastelikhitaṃ (!) (fol. 3v)
Microfilm Details
Reel No. A 979/25
Date of Filming 31-01-1985
Exposures 4
Used Copy Kathmandu
Type of Film positive
Catalogued by RT
Date 09-05-2005
Bibliography